SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ SUSIRUSASUSASISSA एकोननवति (८२) पक्षावशेषे उप्पिं उपरि अष्टापदशैलशिखरस्य चउद्दसमेणंभत्तेणं चतुर्दशभक्तप-11 रित्यागादुपवासषट्वेन दशभिरनगारसहस्रैः सार्द्ध अभिजिन्नामके नक्षत्रे चंद्रयोगमुपागते सति पूर्वाह्न-161 कालसमये पल्यंकासनेन निषण्णः कालगतः यावत् सर्वदुःखानि प्रक्षीणानि ॥ उप्पि अट्ठावयसेलसिहरंसि दसहिं अणगारसहस्सेहिं सद्धिं चउद्दसमेणं भत्तेणं अपाणएणं अभीइणा णक्खत्ते णं जोगमुवागए णं पुवण्हकालसम यंसि संपलियंकणिसण्णे कालगए जाव सव्वदुक्खप्पहीणे ॥२२७॥ यस्मिन् समये भगवान्सिद्धः, तस्मिन्समये चलितासनः शक्रोऽवधिना भगवनिर्वाणं विज्ञायाऽग्रमहिषीलोकपालादिसर्वपरिवारपरिवृतो यत्र भगवच्छरीरं तत्रागत्य त्रिः प्रदक्षिणीकृत्य निरानंदोऽश्रुपनयनो नात्यासन्नो नातिदूरः कृतांजलिः पर्युपास्ते, एवं ईशानेंद्रादयः सर्वेऽपि सुरेंद्राः कंपितासनाः
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy