________________
कल्पमूत्र.
सप्तमः
सुबोधि०
क्षण:
॥२४३॥
॥
७॥
मज्झे वसित्ता, तेवढेि पुवसयसहस्साई (६३००००० पूर्व) रजवासमझे वसित्ता, तेसीइं पुत्वसयसहस्साइं (८३०००००पूर्व ) अगारवासमझे वसित्ता, एगं वाससहस्सं (१०००वर्ष) छउमत्थपरियागं पाउणित्ता, एगं पुवसयसहस्सं वाससहस्सूणं केवलिपरियागं पाउणित्ता, पडिपुण्णं पुवसयसहस्सं (१०००००पूर्व) सामण्णपरियागं पाउणित्ता, चउरासीइं पुवसयसहस्साइं (८४०००००पूर्व) सवाउयं पालइत्ता, खीणे वेयणिज्जाउयनामगोत्ते, इमीसे ओसप्पिणीए, सुसमदुस्समाए समाए बहुवइक्वंताए, तिहिं वासेहिं अद्धनवमेहि य मासेहिं सेसेहिं, जे से हेमंताणं तच्चे मासे पंचमे पक्खे, माहबहुले तस्स णं माहबहुलस्स (अं. ९००) तेरसी पक्खे णं,
६॥२४॥