SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ ॥२१३ । २१४ । २१५ । २१६ । २१७ । २१८ । २१९ । २२० । २२१ । २२२ । २२३ । २२४ । २२५॥ उसभस्सणं द इत्यादितः परियाए अंतमकासी इति यावत् , तत्र युगांतकृद्धमिरसंख्येयानि पुरुषयुगानि, भगवतो ल्लाणाणं जाव भदाणं उक्कोसिया संपया होत्था ॥२२५॥ उसभस्स णं अरहओ कोसलियस्स दुविहा अंतगडभूमी होत्था, तंजहा-जुगंतगडभूमी य, परिआयंतगडभूमी य, जाव असंखिज्जाओ पुरिसजुगाओ जुगंतगडभूमी, अंतोमुहुत्तपरियाए अंतमकासी॥२२६॥ तेणं कालेणंतेणं समएणं उसमेणं अरहा कोसलिए वीसं पुवसयसहस्साइं (२००००००पूर्व) कुमारवास|ऽन्वयक्रमे सिद्धानि, पर्यायांतकृद्धमिस्तु भगवतः केवले समुत्पन्नेऽन्तर्मुहूर्तेन मरुदेवावामिनी अंतकृ-18 केवलितां प्राप्ता ॥ २२६ ॥ तेणं कालेणं इत्यादितः सव्वदुक्खप्पहीणे इति यावत् , तत्र तृतीयारके
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy