________________
कल्पमूत्र
सप्तमः
सुबोधि०
LA
...
॥२४॥
AAAAAAAAAAAAE
उसभस्सणं इत्यादितः जाव भदाणं उक्कोसिया संपया होत्था इति पर्यंता त्रयोदशसूत्री सुगमैव॥
उसभस्स णं अरहओ कोसलियस्स चउरासीइ (८४) गणा चउरासीइ (८४) गणहरा होत्था ॥२१३॥ उसभस्स णं अरहओ कोसलियस्स उसभसेणपामोक्खाओ चउरासीओ समणसाहस्सीओ (८४०००) उक्कोसिया समणसंपया होत्था ॥२१४ ॥ उसभस्स णं अरहओ कोसलियस्स बंभीसुं. दरिपामोक्खाणं अज्जियाणं तिण्णि सयसाहस्सीओ (३०००००)उक्कोसिया
अज्जियासंपया होत्था ॥ २१५ ॥ उसभस्स णं अरहओ कोसलियस्स भगवत्पार्श्वे यास्यामीति विचार्य वर्ष यावत् कायोत्सर्गेणैवास्थात् , वर्षाते च भगवत्प्रेषिताभ्यां स्वभगिनीभ्यां हेभ्रातर्गजादुत्तरेत्युक्त्वा प्रतिबोधितः स यावत् चरणौ उदक्षिपत् तावत्तस्य केवलमुत्पेदे, ततो भगवत्पाद्यं गत्वा चिरं विहृत्य भगवता सहैव स मोक्षं ययाविति, भरतोऽपि चिरं चक्रवर्तिश्रियमनुभूय एकदाऽऽदर्शभवने मुद्रिकाशून्यां स्वांगुली दृष्ट्वाऽनित्यत्वं भावयन् केवलज्ञानमुत्पाद्य दशसहस्रनृपसार्द्ध देवतादत्तं लिङ्गमुपादाय चिरं विहृत्य शिवं ययाविति ॥ इतिपुस्तकान्तरादुपयोगीतिकृत्वात्रोद्धृतम् ॥