SearchBrowseAboutContactDonate
Page Preview
Page 493
Loading...
Download File
Download File
Page Text
________________ | रीकियां भगवान् वज्रनाभचक्री तदाऽहं सारथिः (७) ततः सर्वार्थसिद्धविमाने देवौ (८) इह भग - वतः प्रपौत्र इति, एवं श्रुत्वा सर्वोऽपि जन:- “ रिसहेससमं पत्तं, णिरवजं इक्खुरससमं दाणं । सेअंससमो भावो, हविज्ज जइ मग्गियं हुज्जा" इत्यादि स्तुवन् स्वस्थानं गतः ॥ एवं दीक्षादिनादारभ्य प्रभोर्वर्षसहस्रं छद्मस्थत्वकालस्तत्र सर्वः संकलितोऽपि प्रमादकालः अहो - फग्गुणबहुले, तस्स णं फग्गुणबहुलस्स एक्कारसी पक्खे णं, पुण्हकाल समयंसि पुरिमतालस्स नगरस्स बहिया सगडमुहंसि उज्जाणंसि णग्गोह रात्रं, एवं च वर्षसहस्रेऽतिक्रांते पुरिमतालनाम्नि विनीताशाखापुरे प्रभोः केवलज्ञानमुत्पन्नं, तदैव भरतस्य चक्रमपि तदा च विषयतृष्णाया विषमत्वेन प्रथमं तातं पूजयामि ? उत चक्रं ? इति क्षणं विमृश्य इहलोकपरलोकसुखदायिनि ताते पूजिते केवलमिहलोक फलदायि चक्रं पूजितमेवेति सम्य| विचार्य भरतः प्रत्यहमुपालंभान् ददतीं च मरुदेवां हस्तिस्कंधे पुरतः कृत्वा सर्व वंदितुं ययौ,
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy