SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ सप्तमः कल्पसूत्रसुबोधि० ॥२३९॥ RSSSSSSSSS इत्यब्दं प्रतिबोध्य हस्तयुगलं श्रेयांसतः कारयन् , प्रत्यग्रेक्षुरसेन पूर्णमृषभः पायात्स वः श्रीजिनः || ॥३॥” श्रेयांसस्य दानावसरे-“नेत्रांबुधारा वाग्दुग्ध-धारा धारा रसस्य च । स्पर्द्धया वर्द्धयामासुः, क्षण: श्रीधर्मद्वं तदाशये ॥ ४ ॥” ततस्तेन रसेन भगवता सांवत्सरिकतपःपारणा कृता, पंच दिव्यानि की जातानि, वसुधारावृष्टिः (१) चेलोत्क्षेपः (२) व्योम्नि देवदुंदुभिः (३) गंधोदकपुष्पवृष्टिः (४) आकाशे अहोदानमहोदानमिति घोषणं च (५) ततः सर्वेऽपि लोकास्तत्र मिलिताः, अथ श्रेयांसस्तान्प्रज्ञापयति, भो जनाः ! सद्गतिलिप्सया एवं साधुभ्य एषणीयाहारभिक्षा दीयते, इत्यस्यां अवसपिण्यां श्रेयांसोपज्ञं दानम् । त्वया एतत्कथं ज्ञातं? इति लोकैः पृष्टश्च स्वामिना सह खकीयमष्टभव-18 संबंधमाचष्ट, यदा स्वामीशाने ललितांगस्तदाऽहं पूर्वभवे निर्नामिका नाम्नी स्वयंप्रभा देवी (१) ततः पूर्वविदेहे पुष्कलावतीविजये लोहार्गले नगरे भगवान्वज्रजंघस्तदानीमहं श्रीमती भार्या (२) तता। उत्तरकुरौ भगवान् युगलिकोऽहं युगलिनी (३) ततः सौधर्मे द्वावपि मित्रदेवौ (४) ततो भगवानऽप 18| ॥२३९॥ रविदेहे वैद्यपुत्रस्तदाहं जीर्णश्रेष्ठिपुत्रः केशवनामा मित्रं (५) ततोऽच्युते कल्पे देवौ (६) ततः पुंड
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy