________________
सप्तमः
कल्पसूत्र. मुबोधि०
क्षण:
॥२३८॥
॥
७॥
है निवास्य विहरतमिति, ततस्तौ कृतकृत्यौ खपित्रोर्भरतस्य च तं व्यतिकरं निवेद्य दक्षिणश्रेण्या नमिः है। है उत्तरश्रेण्यां विनमिश्च तस्थतुः॥ | भगवाँश्चान्नपानादिदानाकुशलैः समृद्धिमद्भिर्जनैर्वस्त्राभरणकन्यादिभिर्निमंत्र्यमाणोऽपि योग्यां भिक्षामलभमानोऽदीनमनाः कुरुदेशे हस्तिनागपुरे प्रविष्टस्तत्र च आवश्यकवृत्त्यनुसारेण बाहुबलिसुतसोमप्रभसुतः श्रेयांसो युवराजः, स च मया श्यामवर्णो मेरुरमृतकलशैरभिषिक्तोऽतीवशोभित-18 वानिति स्वप्नं दृष्टवान् , सुबुद्धिनामा नगरश्रेष्ठी सूर्यमंडलात् स्रस्तं किरणसहस्रं पुनः श्रेयांसेन तत्र योजितं ततस्तदतीवाशोभत इति स्वप्नमैक्षत, राजाऽपि स्वप्ने महापुरुष एको रिपुबलेन युद्ध्यमानः श्रेयांससाहाय्याजयी जात इति ददर्श, त्रयोऽपि प्रातः सभायां संभूय स्वस्वस्वप्नान् परस्परं न्यवेदयन् , ततो राज्ञा कोऽपि श्रेयांसस्य महान् लाभो भावीति निर्णीय विसर्जितायां पर्षदि श्रेयांसोऽपि खभवने गत्वा गवाक्षस्थः स्वामी न किंचिल्लातीति जनकोलाहलं श्रुत्वा स्वामिनं वीक्ष्य च मया क्वा-3 पीदृशं नेपथ्यं दृष्टपूर्वं इतीहापोहं कुर्वन् जातिस्मरणं प्राप, अहो ! अहं पूर्वभवे भगवतः सारथिर्भग
॥२३८॥