SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ महाचीण (१३) गुर्जर (१४) बंगाल (१५) श्रीमाल (१६) नेपाल (१७) जहाल (१८) कौशल (१९) 8 मालव (२०) सिंहल (२१) मरुस्थला दीनि (२२) । चउमुट्ठिअंति चतसृभिर्मुष्टिभिर्लोचे कृते सति अवशिष्टां एकां मुष्टिं सुवर्णवर्णयोः स्कंधयोरुपरि लुठंती कनककलशोपरि विराजमानां नील असोगवरपायवस्सअहे, जाव सयमेव चउमुट्ठियं लोयं करेइ, करित्ता छट्टेणं भत्तेणं अपाणएणं आसाढाहिं णक्खत्तेणंजोगमुवागएणं, उग्गाणं भोगाणं राइन्नाणं खत्तियाणं चरहिं सहस्सेहिं सद्धिं एगं देव दूसमादाय मुंडे भवित्ता अगाराओ अणगारियं पवइए ॥२११॥ उसमे णं अरहा कोसलिए एगं कमलमालामिव विलोक्य हृष्टचित्तस्य शक्रस्य आग्रहेण रक्षितवान् , शेषं प्राग्वत् , नवरं- चउहिं-12 सहस्सेहिंति कच्छमहाकच्छादिभिश्चतुर्भिः सहस्रैर्यथा खामी करिष्यति तथा वयमपि करिष्याम इति कृतनिर्णयैः सह दीक्षां गृहीतवान् ॥ २११ ॥ उसभेणं इत्यादितः पासमाणे विहरइ इति यावत् ,
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy