________________
कल्पसूत्र
सुबोधि०
क्षण:
॥२३६॥
दीर्घबाहुः (७३) मेघः (७४) सुघोषः (७५) विश्वः (७६) वराहः (७७) सुसेनः (७८) सेनापतिः। सप्तमः (७९) कपिलः (८०) शैलविचारी (८१) अरिंजयः (८२) कुंजरबलः (८३) जयदेवः (८४) नागदत्तः । (८५) काश्यपः (८६) बलः (८७) धीरः (८८) शुभमतिः (८९) सुमतिः (९०) पद्मनाभः (९१) सिंहः ।
चित्तबहुले, तस्स णं चित्तबहुलस्स अट्ठमी पक्खे णं, दिवसस्स पच्छिमे भागे, सुदंसणाए सिबियाए, सदेवमणुयासुराए परिसाए समणुगम्ममाणमग्गे, जाव विणीयं रायहाणि मज्झं मज्झेणं णिग्गच्छइ, णिगच्छित्ता जेणेव
सिद्धत्थवणे उज्जाणे,जेणेव असोगवरपायवे,तेणेव उवागच्छइ,उवागच्छित्ता (९२) सुजातिः (९३) संजयः (९४) सुनाभः (९५) नरदेवः (९६) चित्तहरः (९७) सुरवरः (९८) दृढ-18
रथः (९९) प्रभंजनः (१००) इति । राज्यदेशनामानि तु-अंग (१) बंग (२) कलिंग (३) गौड (४) * चौड (५) कर्णाट (६) लाट (७) सौराष्ट्र (८) काश्मीर (९) सौवीर (१०) आभीर (११) चीण (१२)
CHURRASCAROLISIASA
॥२३॥