SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ SHORAIRESISASK*** वान् , मंदननामानि चेमानि-भरतः (१) बाहुबालिः (२) शंखः (३) विश्वकर्मा (४) विमलः (५) सुलक्षणः (६) अमलः (७) चित्रांगः (८) ख्यातकीर्तिः (९) वरदत्तः (१०) सागरः (११) यशोधरः | (१२) अमरः (१३) रथवरः (१४) कामदेवः (१५) ध्रुवः (१६) वत्सः (१७) नंदः (१८) सूरः (१९)४ सुनंदः (२०) कुरूः (२१) अंगः (२२) बंगः (२३) कोशलः (२४) वीरः (२५) कलिंगः (२६) मागधः (२७) विदेहः (२८) संगमः (२९) दशार्णः (३०) गंभीरः (३१) वसुवर्मा (३२) सुवर्मा (३३) राष्ट्रः (३४) सुराष्ट्रः (३५) बुद्धिकरः (३६) विविधकरः (३७) सुयशाः (३८) यशःकीर्तिः (३९) यशस्करः (४०) कीर्तिकरः (४१) सूरणः (४२) ब्रह्मसेनः (४३) विक्रान्तः (४४) नरोत्तमः (१५) पुरुषोत्तमः (४६)। चंद्रसेनः (४७) महासेनः (४८) नभःसेनः (४९) भानुः (५०) सुकांतः (५१) पुष्पयुतः (५२) श्रीधरः (५३) दुर्द्धर्षः (५४) सुसुमारः (५५) दुर्जयः (५६) अजेयमानः (५७) सुधर्माः (५८) धर्मसेनः (५९) आनंदनः (६०) आनंदः (६१) नंदः (६२) अपराजितः (६३) विश्वसेनः (६४) हरिषेणः (६५) जयः (६६) विजयः (६७) विजयंतः (६८) प्रभाकरः (६९) अरिदमनः (७०) मानः (७१) महाबाहुः (७२)
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy