SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ प्राकृत (२६) संस्कृत (२७) पैशा-चिका (२८)ऽपभ्रंशाः (२९) स्मृतिः (३०) पुराण (३१) विधी (३२) । सिद्धान्त (३३) तर्क (३४) वैद्यक (३५) - वेदा (३६)ऽऽगम (३७) संहिते (३८) तिहासाश्च ( ३९ ) ॥३॥ सामुद्रिक (४०) विज्ञाना ( ४१ ) - SSचार्यकविद्या (४२) रसायनं (४३) कपटम् (४४) । विद्यानुवाद (४५) दर्शन (४६) - संस्कारौ (४७) धूर्तशम्बलकम् ( ४८ ) ॥ ४॥ मणिकर्म (४९) तरुचिकित्सा (५०), खेचर्य (५१) मरी (५२) कलेंद्रजालं च ( ५३ ) । पातालसिद्धि (५४) यंत्रक - रसवत्यः (५५) सर्वकरणी च ( ५६ ) ॥ ५ ॥ प्रासादलक्षणं (५७) पण (५८) - चित्रोपल (५९) लेप (६०) चर्मकर्माणि (६१) । पत्रच्छेद्य (६२) नखच्छेद्य (६३) - पत्रपरीक्षा (६४) वशीकरणम् (६५) ॥ ६ ॥ काष्ठघन (६६) देशभाषा (६७) - गारुड (६८ ) योगाङ्ग (६९) धातुकर्माणि (७०)। केवलिविधि (७१) शकुनरुते ( ७२ ) इति, पुरुषकला द्विसप्ततिज्ञेयाः ॥ ७ ॥ अत्र लिखितं हंसलिप्याद्यष्टादशलिपिविधानं, तच्च भगवता दक्षिणकरेण ब्राह्म्या उपदिष्टं, गणितं
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy