SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्र सुबोधि० ॥२३४॥ तु एकं, दशं शतं सहस्रं, अयुतं, लक्षं, प्रयुतं, कोटिः, अर्बुदं, अब्जं, खवं, निखर्व, महापद्मं, शंकुः, जलधिः, अंत्यं, मध्यं, परार्ध्यं चेति यथाक्रमं दशगुणं, इत्यादि संख्यानं सुन्दर्या वामकरेण, काष्ठकर्मादि रूपं कर्म भरतस्य, पुरुषादिलक्षणं च बाहुबलिन उपदिष्टमिति, चउसट्ठि महिलागुणे चतुःषष्टिः स्त्रीकलास्ताश्चेमा ः— ज्ञेया नृत्यौ (१) चित्ये (२), चित्रं (३) वादित्र (४) मन्त्र (५) तन्नाश्च (६)। गणिय पहाणाओ सउणरूअपजवसाणाओ बावन्तरिं कलाओ चउसट्टि - घनवृष्टि (७) फलाकृष्टी (८), संस्कृतजल्पः (९ ) क्रियाकल्पः (१०) ॥ १॥ ज्ञान (११) विज्ञान (१२) दम्भा - (१३) म्बुस्तम्भा (१४) गीत (१५) तालयो (१६) मनम् । आकारगोपना (१७) ऽऽराम - रोपणे (१८) काव्यशक्ति (१९) वक्रोक्ती (२० ) ॥ २ ॥ नरलक्षणं (२१) गज (२२) हयवर - परीक्षणे (२३) वास्तुशुद्धिलघुबुद्धी (२४) । सप्तमः क्षणः ॥७॥ ॥२३४॥
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy