SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्रसुबोध० ॥२३३॥ ततो लोहकार (१) चित्रकार (२) तन्तुवाय (३) नापित (४) शिल्पलक्षणानि चत्वारि शिल्पानि, एतेषां च पञ्चानां मूलशिल्पानां प्रत्येकं विंशत्या भेदैः शिल्पशतं तच्चाऽऽचार्योपदेशजमिति ॥ २९०॥ उसभेणं इत्यादितः पवइए इति यावत्, तत्र लेहाइयाओत्ति लेखादिका द्वासप्ततिः कलारताश्चेमाःलिखितं (१) गणितं (२) गीतं (३), नृत्यं (४) वाद्यं च (५) पठन (६) शिक्षे च (७) । पणे पडिवे अल्लीणे भद्दए विणीए वीसं पुवसय सहस्साइं कुमारवासमझे वसित्ता तेवट्ठि पुवसयसहस्साई रजवासमझे वसई, च पुवसयसहस्साई रजवासमझे वसमाणे लेहाइयाओ ज्योति (८) छंदो (९) लंकृति (१०) - व्याकरण (११) निरुक्ति (१२) काव्यानि (१३) ॥ १ ॥ कात्यायनं (१४) निघंटु (१५) - गंज (१६) तुरगारोहणं (१७) तयोः शिक्षा (१८) । शस्त्राभ्यासो (१९) रस (२०) मन्त्र - (२१) यत्र (२२) विष (२३) खन्य (२४) गन्धवादाश्च (२५) ॥२॥ ते सप्तमः क्षणः ॥ ७ ॥ ॥२३३॥
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy