________________
नीतिस्तावत् विमलवाहनचक्षुष्मत्कुलकरकालेऽल्पापराधित्वेन 'हक्कार रूपैवाऽभूत् ,यशखिनोऽभिचन्द्रस्य । |च काले अल्पेऽपराधे 'हक्कार'रूपा, महति च अपराधे 'मक्कार'रूपा, प्रसेनजिन्मरुदेवनाभिकुलकरकाले |
च जघन्यमध्यमोत्कृष्टापराधेषु क्रमेण हक्कार' 'मक्कार' 'धिक्कार'रूपा दण्डनीतयोऽभूवन् , एवमपि नीत्यतिक्रमणे ज्ञानादिगुणाधिकं भगवन्तं विज्ञाय युगलिभिर्भगवन्निवेदने कृते खाम्याह, नीतिमतिक्रमतां दंडं सर्व राजा करोति, स चाऽभिषिक्तोऽमात्यादिपरिवृतो भवति, एवमुक्ते तैरूचे, अस्माकमपि । ईदृशो राजा भवतु, स्वाम्याह, याचध्वं नाभिकुलकरं राजानं, तैर्याचितो नाभिर्भो ! भवतां ऋषभ : एव राजेत्युक्तवान् , ततस्ते राज्याभिषेकनिमित्तमुदकानयनाय सरः प्रति गतवन्तः॥ ___ तदा च प्रकम्पितासनः शक्रो जीतमिति समागत्य मुकुटकुण्डलाभरणादिपरिष्क्रियापुरस्सरं भगवंतं राज्येऽभिषिञ्चति स्म, युगलिकनरास्तु नलिनपत्रस्थितजलहस्ता अलंकृतं भगवन्तं निरीक्ष्य विस्मिताः । क्षणं विचार्य भगवत्पादयोर्जलं प्रक्षिप्तवन्तः, तच्च दृष्ट्वा तुष्टः शक्रोऽचिन्तयत् , अहो ! विनीता एते पुरुषा इति वैश्रमणमाज्ञापितवान् , यदिह द्वादशयोजनविस्तीर्णा नवयोजनविष्कंभां 'विनीता'नाम्नी