SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्र- सुबोधि० क्षणः ॥२३॥ सुनन्दा सुमङ्गलाभ्यां सह प्रवर्द्धमानो भगवान् यौवनमनुप्राप्तः, इन्द्रोऽपि प्रथमजिनविवाहकृत्यम-2 सप्तमः स्माकं जीतमिति अनेकदेवदेवीकोटिपरिवृतः समागत्य स्वामिनो वरकृत्यं स्वयमेव कृतवान , वधूकृत्यं । च द्वयोरपि कन्ययोर्देव्य इति, ततस्ताभ्यां विषयोपभोगिनो भगवतः षट्लक्षपूर्वेषु गतेषु भरतबा- I n मीरूपं युगलं सुमङ्गला, बाहुबलिसुन्दरीरूपं युगलं च सुनंदा प्रसुषुवे, तदनु चैकोनपंचाशत्पुत्रयुग माइय-ठिइवडिय-जूयवजं सव्वं भाणियत्वं ॥२०९॥ उसमे णं अरहा कोसलिए तस्सणं पंच णामधेन्जा एवमाहिजंति, तंजहा-उसभेइ वा (१) पढम राया इ वा (२) पढमभिक्खायरे इ वा (३) पढमजिणे इ वा (४) पढमलानि क्रमात् सुमंगला प्रसूतवती ॥ २०९ ॥ उसभेणं इत्यादि-ऋषभः अर्हन् कौशलिकः काश्यप-18 गोत्रीयः तस्य प्रभोः पंच नामधेयानि एवमाख्यायन्ते, तद्यथा-इकारः सर्वत्र वाक्यालंकारे पढमराएत्ति ।। प्रथमराजा, सचैवं- कालानुभावात् क्रमेण प्रचुरकषायोदयात्परस्परं विवदमानानां युगलिकानां दण्ड-| ॥२३॥
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy