SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ प्रव्रज्यां यावत्सुरानीतोत्तरकुरुकल्पद्रुमफलान्याऽऽखादितवान् अथ सञ्जाते किञ्चिदूनवर्षे च भगवति प्रथमजिनवंशस्थापनं शक्रः स्वजीतमिति विचिन्त्य कथं रिक्तपाणिः स्वामिसमीपं यामीति महतीं इक्षुयष्टिमादाय नाभिकुलकराङ्कस्थस्य प्रभोरग्रे तस्थौ दृष्ट्वा चेक्षुयष्टिं हृष्टवदनेन स्वामिना करे प्रसारिते " इक्षु भक्षयसि ?” इति भणित्वा तां दत्वा इक्ष्वभिलाषात्खामिनो वंश 'इक्ष्वाकु 'नामा भवतु, गोत्रमपि अस्य एतत्पूर्वजानां इक्ष्वभिलाषात् 'काश्यप' नामेति वसुहारवासं वासिंसु, सेसं तहेव, चारगसोहण-माणुम्माणवद्दण-उस्सुक्क शक्रो वंशस्थापनां कृतवान्, अथ किञ्चिद्युगलं मातापितृभ्यां तालवृक्षाधोमुक्तं तस्मात्पतता तालफलेन पुरुषो व्यापादितः, प्रथमोऽयमकालमृत्युः, अथ सा कन्या मातापित्रोः स्वर्ग - गतयोः एकाकिन्येव वने विचचार, दृष्ट्वा च तां सुन्दरीं युगलिकनरा नाभिकुलकराय न्यवे - नाभिरपि शिष्ठेयं सुनन्दानाम्नी ऋषभपत्नी भविष्यतीति लोकज्ञापनपुरस्सरं तां जग्राह ततः दयन्,
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy