SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ कल्पमूत्रसुबोधि० ***** ॥२३०॥ SESSUAA% वीरमाता तु सिंहमद्राक्षीत् , शेष सूत्रं सुगमम् ॥ २०७ ॥ तेणं इत्यादितः दारगं पयाया इति पर्यन्तं| प्राग्वत् ॥ २०८ ॥ तं चेव सवं इत्यादितः जूयवजं सवं भाणियत्वं इति यावत् , तत्र तदेव सर्वं यावत् । देवा देव्यश्च वसुधारा वर्षणं चक्रुः, शेषं तथैव पूर्वोक्तप्रकारेण बन्दिमोचनमानोन्मानवर्द्धनशुल्कमोचनप्रमुखस्थितिपतितायुगवर्ज सर्व भणितव्यम् ॥ चित्तबहुले, तस्स णं चित्तबहुलस्स अट्ठमी पक्खे णं, णवण्हं मासाणं बहुपडिपुण्णाणं अट्ठमाणं जाव आसाढाहिं णक्खत्ते णं जोगमुवागए णं आरोग्गा आरोग्गं दारयं पयाया ॥२०८॥ तंचेव सवं जाव देवा देवीओ य अथ देवलोकच्युतोऽद्भुतरूपोऽनेकदेवदेवीपरिवृतः सकलगुणैस्तेभ्यो युगलमनुष्येभ्यः परमोत्कृष्टः । क्रमेण प्रवर्द्धमानः सन् आहाराभिलाषे सुरसंचारिताऽमृतरससरसामङ्गुलिं मुखे प्रक्षिपति, एवमन्येऽपि तीर्थङ्करा बाल्ये अवगंतव्याः, बाल्यातिक्रमे पुनरग्निपक्काहारभोजिनः, ऋषभस्तु CRASHOGA ARUSH HARASSA ॥२३०॥
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy