________________
कल्पमूत्रसुबोधि०
*****
॥२३०॥
SESSUAA%
वीरमाता तु सिंहमद्राक्षीत् , शेष सूत्रं सुगमम् ॥ २०७ ॥ तेणं इत्यादितः दारगं पयाया इति पर्यन्तं| प्राग्वत् ॥ २०८ ॥ तं चेव सवं इत्यादितः जूयवजं सवं भाणियत्वं इति यावत् , तत्र तदेव सर्वं यावत् । देवा देव्यश्च वसुधारा वर्षणं चक्रुः, शेषं तथैव पूर्वोक्तप्रकारेण बन्दिमोचनमानोन्मानवर्द्धनशुल्कमोचनप्रमुखस्थितिपतितायुगवर्ज सर्व भणितव्यम् ॥
चित्तबहुले, तस्स णं चित्तबहुलस्स अट्ठमी पक्खे णं, णवण्हं मासाणं बहुपडिपुण्णाणं अट्ठमाणं जाव आसाढाहिं णक्खत्ते णं जोगमुवागए णं
आरोग्गा आरोग्गं दारयं पयाया ॥२०८॥ तंचेव सवं जाव देवा देवीओ य अथ देवलोकच्युतोऽद्भुतरूपोऽनेकदेवदेवीपरिवृतः सकलगुणैस्तेभ्यो युगलमनुष्येभ्यः परमोत्कृष्टः । क्रमेण प्रवर्द्धमानः सन् आहाराभिलाषे सुरसंचारिताऽमृतरससरसामङ्गुलिं मुखे प्रक्षिपति, एवमन्येऽपि तीर्थङ्करा बाल्ये अवगंतव्याः, बाल्यातिक्रमे पुनरग्निपक्काहारभोजिनः, ऋषभस्तु
CRASHOGA ARUSH HARASSA
॥२३०॥