SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ इत्यादितः गन्भं वकंते इति पर्यंत सुगमम् ॥ २०६ ॥ उसभेणं इत्यादितः सयमेव वागरेइ इति पर्यंत, भारहे वासे इक्खागभूमीए नाभिकुलगरस्स मरुदेवाए भारियाए पुत्वरत्तावरत्तकालसमयंसि आहारवक्कंतीए जाव गब्भत्ताए वक्ते॥२०६॥उसभेणं अरहा कोसलिए तिन्नाणोवगए आविहोत्था, तंजहा- चइस्सामित्ति जाणइ जाव सुविणे पासइ, तंजहा-"गयवसह” गाहा, सवं तहेव णवरं पढमं उसभं मुहे णं अइंतं पासइ, सेसाओ गयं, नाभिकुलगरस्स साहेइ, सुविणपाढगा नत्थि, नाभिकुलगरो सयमेव वागरेइ ॥२०७॥ तेणं कालेणं तेणं समएणं उसमे णं अरहा कोसलिए जे से गिम्हाणं पढमे मासे, पढमे पक्खे, तत्र मरुदेवा प्रथम मुखेन अइंतं प्रविशन्तं वृषभं पश्यति, शेषास्तु जिनजनन्यः प्रथमं गजं पश्यन्ति,
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy