________________
कल्पमूत्रसुबोधि०
क्षणः
॥२२९॥
॥७॥
अथाऽस्यामवसर्पिण्यां प्रथमधर्मप्रवर्तकत्वेन परमोपकारित्वात्किंचिद्विस्तरतः श्रीऋषभदेवचरित्रं प्रस्तौ- सप्तमः ति, तेणं इत्यादितः अभीइपंचमे हुत्था इति पर्यंतं, तत्र कोसलिएत्ति कोशलायां अयोध्यायां भवः ।।
तेणं कालेणं तेणं समएणं उसभेणं अरहा कोसलिए चउउत्तरासाढे अभीइपंचमे होत्था ॥२०४॥ तंजहा-उत्तरासाढाहिं चुए चइत्ता गम्भं वक्कंते जाव अभीइणा परिणिबुए ॥२०५॥ तेणं कालेणं तेणं समएणं उसभेणं अरहा कोसलिए जे से गिम्हाणं चउत्थे मासे, सत्तमे पक्खे, आसाढबहुले, तस्स णं आसाढबहुलस्स चउत्थी पक्खेणं, सबसिद्धाओ महाविमाणाओ
तित्तीसं सागरोवमद्वितीयाओ अणंतरं चयं चइत्ता, इहेव जंबुद्दीवे दीवे कौशलिकः, शेषं सुगमम् ॥२०४॥ तंजहा इत्यादितः परिणिबुए इति पर्यंतं सुगमम् ॥ २०५ ॥ तेणं
ARREARSACROSSACROREN
।।२२९॥