________________
कल्पसूत्र
सुबोधि०
॥१६॥
XUSHUSUSASUSASSISLARI
हरान् धन्नेत्ति धन्यान् धन्यहेतून् मंगल्लेत्ति मंगल कारकान् सस्सिरीएत्ति सश्रीकान् ईदृशान् चतुर्दशी महाखप्नान् पासित्ता पडिबुद्धत्ति दृष्ट्वा जागरिता तंजहत्ति तद्यथा-गयवसहेत्यादि गाथा सुबोधा, हूँ नवरं, अभिषेकः श्रियाः संबंधी पउमसरत्ति पद्मोपलक्षितं सरः विमाणभवणत्ति विमानं देवसंबंधि
धन्ने मंगल्ले सस्सिरीए चउद्दस महासुमिणे पासित्ताणं पडिबुद्धा । तं जहा। "गय १ वसह २ सीह ३ अभिसेअ ४ दाम ५ ससि ६ दिणयरं ७ झयं ८कुंभं ९। पउमसर १० सागर ११ विमाण भवण १२ रयणुच्चय १३
सिहिं च १४ ॥" १॥४॥तएणं सा देवाणंदा माहणी इमे एयारूवे भवनं गृहं तत्र यः स्वर्गादवतरति तन्माता विमानं पश्यति यस्तु नरकादायाति तन्माता भवनमिति || ॥१६॥ द्वयोरेकतरदर्शनाच्चतुर्दशैव स्वप्नाः सिहिं चेति शिखी निर्धूमोऽग्निः॥ ४ ॥ तएणंति ततः सा देवानंदा |
CAMERA