SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्र सुबोधि० ॥१६॥ XUSHUSUSASUSASSISLARI हरान् धन्नेत्ति धन्यान् धन्यहेतून् मंगल्लेत्ति मंगल कारकान् सस्सिरीएत्ति सश्रीकान् ईदृशान् चतुर्दशी महाखप्नान् पासित्ता पडिबुद्धत्ति दृष्ट्वा जागरिता तंजहत्ति तद्यथा-गयवसहेत्यादि गाथा सुबोधा, हूँ नवरं, अभिषेकः श्रियाः संबंधी पउमसरत्ति पद्मोपलक्षितं सरः विमाणभवणत्ति विमानं देवसंबंधि धन्ने मंगल्ले सस्सिरीए चउद्दस महासुमिणे पासित्ताणं पडिबुद्धा । तं जहा। "गय १ वसह २ सीह ३ अभिसेअ ४ दाम ५ ससि ६ दिणयरं ७ झयं ८कुंभं ९। पउमसर १० सागर ११ विमाण भवण १२ रयणुच्चय १३ सिहिं च १४ ॥" १॥४॥तएणं सा देवाणंदा माहणी इमे एयारूवे भवनं गृहं तत्र यः स्वर्गादवतरति तन्माता विमानं पश्यति यस्तु नरकादायाति तन्माता भवनमिति || ॥१६॥ द्वयोरेकतरदर्शनाच्चतुर्दशैव स्वप्नाः सिहिं चेति शिखी निर्धूमोऽग्निः॥ ४ ॥ तएणंति ततः सा देवानंदा | CAMERA
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy