SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ विष्यत्कालं जानातीत्यर्थः च्यवमानो न जानाति एकसामयिकत्वात् च्युतोऽस्मीति च जानाति ॥३॥ तथा जरयणिचणंति यस्यां रजन्यां श्रमणो भवान्महावीरो देवानंदाब्राह्मण्याः कुक्षौ गर्भतया उत्पन्नः तरयणिचणं तस्यां रजन्यां सा देवानंदा सयणिजंसित्ति शयनीये शय्यायां सुत्तजागरत्ति नाति चइस्सामित्ति जाणइ चयमाणे न जाणइ चुएमित्ति जाणइ ॥३॥जं रयणिं च णं समणे भगवं महावीरे देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छिसि गब्भत्ताए वकंते तं रयणिं च णं सा देवाणंदा माहणी सयणिजंसि सुत्तजागरा ओहीरमाणी ओहीरमाणी इमे एयारूवे ओराले कल्लाणे सिवे निद्रायंती नातिजाग्रती अत एव ओहीरमाणीति अल्पां निद्रां कुर्वती इमेत्ति इमान् एयारूवेत्ति । एतद्रूपान् वक्ष्यमाणखरूपान् ओरालेत्ति उदारान् प्रशस्तान् कल्लाणेत्ति कल्याणहेतून शिवान् उपद्रव 5
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy