________________
विष्यत्कालं जानातीत्यर्थः च्यवमानो न जानाति एकसामयिकत्वात् च्युतोऽस्मीति च जानाति ॥३॥ तथा जरयणिचणंति यस्यां रजन्यां श्रमणो भवान्महावीरो देवानंदाब्राह्मण्याः कुक्षौ गर्भतया उत्पन्नः तरयणिचणं तस्यां रजन्यां सा देवानंदा सयणिजंसित्ति शयनीये शय्यायां सुत्तजागरत्ति नाति
चइस्सामित्ति जाणइ चयमाणे न जाणइ चुएमित्ति जाणइ ॥३॥जं रयणिं च णं समणे भगवं महावीरे देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छिसि गब्भत्ताए वकंते तं रयणिं च णं सा देवाणंदा माहणी सयणिजंसि
सुत्तजागरा ओहीरमाणी ओहीरमाणी इमे एयारूवे ओराले कल्लाणे सिवे निद्रायंती नातिजाग्रती अत एव ओहीरमाणीति अल्पां निद्रां कुर्वती इमेत्ति इमान् एयारूवेत्ति । एतद्रूपान् वक्ष्यमाणखरूपान् ओरालेत्ति उदारान् प्रशस्तान् कल्लाणेत्ति कल्याणहेतून शिवान् उपद्रव 5