________________
कल्पमूत्र
सुबोधि०
क्षण:
॥१५॥
॥१
॥
कोडालैः समानं गोत्रं यस्य स तथा तस्य कोडालगोत्रस्येत्यर्थः भारियाएत्ति तस्य भार्याया देवानंदाया । ब्राह्मण्या जालंधरसगोत्रायाः कुक्षौ गर्भतया वकंतेत्ति व्युत्क्रांत उत्पन्न इति संबंधः । कदा? पुवरतावरत्तत्ति पूर्वरात्रापररात्रकालसमये मध्यरात्रे इत्यर्थः हत्थुत्तराहिंति उत्तराफल्गुनीनक्षत्रे जोगमुवाभारियाए देवाणंदाए माहणीए जालंधरसगुत्ताए पुवरत्तावरत्तकालसमयंसि हत्थुत्तराहिं नक्खत्तेणं जोगमुवागएणं आहारवक्कंतीए भववक्कंतीए सरीरवकंतीए
कुच्छिसि गब्भत्ताए वक्ते॥२॥समणे भगवं महावीरे तिण्णाणोवगए आविहोत्था गएणंति चंद्रयोगं प्राप्ते सति कया? आहारवकंतीएत्ति आहारापक्रांत्या दिव्याहारत्यागेन भववकंतीहै एत्ति दिव्यभवत्यागेन सरीरवक्कंतीएत्ति दिव्यशरीरत्यागेन ॥२॥ अथ यदा भगवान् गर्भे उत्प- नस्तदा तिण्णाणोवगएआविहोत्थत्ति ज्ञानत्रयोपगत आसीत् ततः च्योष्ये इति जानाति च्यवनभ
॥१५॥