________________
पूर्वोक्ता या द्विचत्वारिंशद्वर्षसहस्त्री सा एकविंशत्येकविंशतिवर्षसहस्रप्रमाणयोः पंचमारकषष्ठारकयोः संबंधिनी ज्ञेया एक्कवीसाए तित्थयरेहिं एकविंशतौ तीर्थंकरेषु इक्खागति इक्ष्वाकुकुलसमुत्पन्नेषु कासवगुत्तेहिं काश्यपगोत्रेषु दोहिं द्वयोर्मुनिसुव्रतनेम्योः हरिवंशकुलसमुत्पन्नयोर्गोतमगोत्रयोः एवं
कासवगत्तेहिं दोहिं अ हरिवंसकुलुप्पन्नेहिं गोअमसगुत्तेहिं तेवीसाए तित्थएरेहिं विइक्कंतेहिं समणे भगवं महा वीरे चरमतित्थयरे पुवतित्थयरनिद्दिट्टे माहणकुंडगामे णयरे उसभदत्तस्स माहणस्स कोडालसगुत्तस्स
व तेवीसाएत्ति त्रयोविंशतौ तीर्थंकरेषु अतीतेषु समणेत्ति श्रमणो भगवान्महावीरः किं विशिष्टः ? चरमतीर्थकरः, पुनः किंविशिष्टः ? पूर्वतीर्थकरनिर्दिष्टः श्रीवीरो भविष्यतीत्येवं पूर्वजिनैः कथितः । | माहणेत्यादि ब्राह्मणकुंडग्रामनामके नगरे उसभदत्तस्सत्ति ऋषभदत्तस्य ब्राह्मणस्य किं विशिष्टस्य ?