________________
कल्पसूत्र
सागरप्रमाणे प्रथमारके अतिक्रांते सुसमाएसमाएत्ति सुषमानानि त्रिकोटाकोटिसागरप्रमाणे द्वितीसुबोधि० यारके अतिक्रांते सुसमदुसमाएसमाएत्ति सुषमदुषमानाम्नि द्विकोटाकोटिसागरप्रमाणे तृतीयेऽरके 2 ॥१४॥
अतीते दुसमसुसमाएसमाएत्ति दुषमसुषमानाम्नि चतुर्थेऽरके बहुविइकताएत्ति बहुव्यतिक्रांते किं-12
समाए विइक्वंताए दुसमसुसमाए समाए बहुविइक्वंताए सागरोवमकोडाकोडीए बायालीसाए वाससहस्सेहिं ऊणियाए पंचहत्तरीए वासेहिं अदन
वमेहिं अमासेहिं सेसेहिं एक्कवीसाए तित्थयरेहिं इक्खागकुलसमुप्पण्णेहिँचिदूने तदेवाह सागरोवमकोडाकोडीएत्ति द्विचत्वारिंशद्वर्षसहस्रो ४२००० ना एका सागरकोटाकोटिपाश्चतुर्थारकप्रमाणं तत्रापि चतुर्थारकस्य पंचसप्तति ७५ वर्षेषु सार्धाष्टमासाधिकेषु शेषेषु श्रीवीरावतारः हूँद्वासप्ततिवर्षाणि च श्रीवीरस्यायुः श्रीवीरनिर्वाणाच्च त्रिभिर्वर्षेः सार्धाष्टमासैश्चतुर्थारकसमाप्तिः ततः ,
ESCRACKS
॥१४॥