SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ SANSARKARSANSASSES तिकात् तत्र हि देवानां विंशतिसागराणि उत्कृष्टा स्थितिभवति भगवतोऽपि एतावत्येव स्थितिरासीत्। अथ तस्माद्विमानात् आउक्खएणंति देवायुःक्षयेण भवक्खएणंति देवगतिनामकर्मक्षयेण ठिइक्खएणं है स्थितिक्रियशरीरेऽवस्थानं तस्याः क्षयेण पूर्णीकरणेन अणंतरंति अंतररहितं चयंचइत्तत्ति च्यवं ठिइआओ आउक्खएणं भवक्खएणं ठिइक्खएणं अणंतरं चयं चइत्ता इहेव जंबुद्दीवे दीवे भारहे वासे दाहिणड्डभरहे इमीसे ओसप्पिणीए सुसम सुसमाए समाए विइक्कंताए सुसमाए समाए विइक्कताए सुसमदुसमाए च्यवनं कृत्वा इहेव जंबुद्दीवे दीवेत्ति अस्मिन्नेव जंबुद्वीपनाम्नि द्वीपे भारहेवासेत्ति भरतक्षेत्रे दाहिणड्ड-12 भरहेत्ति दक्षिणार्धभरते इमीसे ओसप्पिणीएत्ति यत्र समये २ रूपरसादीनां हानिः स्यात्साऽवसर्पिणी | ततोऽस्यां अवसर्पिण्यां सुसमसुसमाएत्ति सुषमसुषमानाम्नि समाए विइक्वंताए. चतुःकोटाकोटि-13 CAESARISSAAN
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy