________________
प्रथमः
क्षणः
॥१॥
कल्पसूत्र
II अथ विस्तरवाचनया श्रीवीरचरित्रं तेणं कालेणं तेणं समएणं समणे भगवं महावीरेत्ति प्राग्वत् सुबोधि०
जे से गिम्हाणंति यः स ग्रीष्मकालस्य चउत्थे मासेत्ति चतुर्थो मासःअट्टमे पक्खेत्ति अष्टमः पक्षः कोर्थः?
आषाढशुक्लपक्षः तस्सणं आसाढसुद्धस्सत्ति तस्य आषाढशुक्लपक्षस्य छठ्ठीपक्खेणंति षष्ठीरात्रौ दिनरा ॥१३॥ त्रिभ्यामहोरात्रस्योभयपक्षत्वात् 'पुवरत्तावरत्तकालसमयंसित्ति' उत्तरत्र वक्ष्यमाणत्वाच्च पक्षशब्देनात्र है
तेणं कालेणं तेणं समएणं समणे भगवं महावीरे जेसे गिम्हाणं चउत्थे मासे अट्ठमे पक्खे आसाढसुद्धे तस्सणं आसाढसुद्धस्स छट्ठीपक्खेणं
महाविजयपुप्फुत्तरपवरपुंडरीआओ महाविमाणाओ वीसं सागरोवमरात्रिर्व्याख्याता ॥ महाविजयत्ति महान्विजयो यत्र तन्महाविजयं पुप्फुत्तरत्ति पुष्पोत्तरनामकं पवरपुंडरीआओत्ति प्रवरेषु प्रधानेषु अन्यश्रेष्ठविमानेषु पुंडरीकमिव श्वेतकमलमिव अतिश्रेष्ठं इत्यर्थः तस्मात् । महाविमाणाओत्ति महाविमानात् किंविशिष्टात् ? वीसंसागरोवमठिइआओत्ति विंशतिसागरोपमस्थि
XSUSRAHASTOSSSSSS
॥१३॥