SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ कल्प. ३ हत्युत्तराहिं मुंडे मवित्ता आगाराओ अणगारिअं पवइपत्ति उसरफल्गुनीषु मुंडो भूत्वा तत्र द्रव्यतो मुंड: केशलुंचनेन भावतो मुंडो रागद्वेषाभावेन अगारात् गृहात् निष्क्रम्येति शेषः अनगारितां साघुतां पइति प्रतिपन्नः तथा उत्तरफल्गुनीषु अणतेत्ति अनंतं अनंतवस्तुविषयं अणुत्तरेत्ति अनुपमं निवाघापति निर्व्याघातं भित्तिकटादिभिरस्खलितं निरावरणेत्ति समस्तावरणरहितं कसिणेत्ति हत्थुत्तराहिं मुंडे भवित्ता आगाराओ अणगारिअं पवइए हत्थुत्तराहिं अणते अणुत्तरे निवाघाए निरावरणे कसिणे पडिपुण्णे केवलवरनाणदंसणे समुप्पण्णे साइणा परिणिहुए भयवं ॥ १ ॥ कृत्स्नं सर्वपर्यायोपेतसर्ववस्तुज्ञापकं पडिपुण्णेत्ति परिपूर्णं सर्वावयवसंपन्नं एवं विधं यत् वरं प्रधानं केवलज्ञानं केवलदर्शनं च तत् उत्तरफल्गुनीषु प्राप्तः साइणापरिणिहुए भयवंति स्वातिनक्षत्रे मोक्षं गतो भगवान् ॥ १ ॥
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy