SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्र सुबोधि. ॥१२॥ GUARAHASA ASUS वास्यायां मोक्षः (५) एवं श्रीवीरस्य पंच कल्याणकानि उक्तानि अथ यदि षष्ठं स्यात्तदा तस्यापि प्रथमः दिनं उक्तं स्यात् । अन्यञ्च नीचैर्गोत्रविपाकरूपस्य अति निंद्यस्य आश्चर्यरूपस्य गर्भापहारस्यापि कल्या-क्षणः णकत्वकथनं अनुचितम् । अथ 'पंचहरुथुत्तरे' इत्यत्र गर्भापहरणं कथं उक्तम् ? इति चेत्सत्यं अत्र हि STAR तं जहा। हत्थुत्तराहिं चुए चइत्ता गम्भं वकंते हत्थुत्तराहिं गब्भाओ गब्भं साहरिए हत्थुत्तराहिं जाए॥ भगवान् देवानंदाकुक्षौ अवतीर्णः प्रसूतवती च त्रिशलेति असंगतिः स्यात्तनिवारणाय पंचहत्थुत्तरेति । वचनं इत्यलं प्रसंगेन कल्याणकानि पंचैव ।” तद्यथा पंचहस्तोत्तरत्वं भगवतो मध्यमवाचनया है दर्शयति हत्युत्तराहिं चुए उत्तराफल्गुनीषु च्युतः प्राणताभिधानदशमदेवलोकात् चइता है। मभं वक्ते घ्युत्वा गर्भे उत्पन्नः हत्थुत्तराहिं गब्भाओ गब्भं साहरिए उत्तराफल्गुनीषु गर्भात् ॥१२॥ गर्भ संहतो देवानंदागर्भात् त्रिशलागर्भे मुक्त इत्यर्थः हत्थुसराहिं जाए उत्तराफल्गुनीषु जातः ।
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy