SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ BOSSESSAGARE होत्थत्ति हस्तोत्तरा उत्तराफल्गुन्यः गणनया ताभ्यो हस्तस्य उत्तरत्वात् ताः पंचसु स्थानेषु यस्य । स पंचहस्तोत्तरो भगवान् होत्थत्ति अभवत् ॥ | "अथ षट्कल्याणकवादी प्राह। ननु ? 'पंच हत्थुत्तरे साइणा परिणिबुडे' इति वचनेन महावीरस्य 81 षट्कल्याणकत्वं संपन्नमेव। मैवं एवं उच्यमाने उसभेणं अरहा कोसलिए पंच उत्तरासाढे अभीइ छ? होत्थत्ति' जंबूद्वीपप्रज्ञप्तिवचनात् श्रीऋषभस्यापि षट्कल्याणकानि वक्तव्यानि स्युः न च तानि त्वयापि । तथोच्यते तस्माद्यथा 'पंच उत्तरासाढे' इत्यत्र नक्षत्रसाम्यात् राज्याभिषेको मध्ये गणितः परं कल्याण-1 कानि तु 'अभीइ छट्टे' इत्यनेन सह पंचैव, तथात्रापि 'पंचहत्थुत्तरे' इत्यत्र नक्षत्रसाम्यात् गर्भापहारो मध्ये गणितः परं कल्याणकानि तु 'साईणा परिणिबुडे' इत्यनेन सह पंचैव । तथा श्रीआचारांगटीका-13 प्रभृतिषु 'पंचहत्थुत्तरे' इत्यत्र पंचवस्तून्येव व्याख्यातानि नतु कल्याणकानि । किंच श्रीहरिभद्रसूरि-18 कृतयात्रापंचाशकस्य अभयदेवसूरिकृतायां वृत्तौ अपि आषाढशुद्धषष्ठ्यां गर्भसंक्रमः (१) चैत्रशुद्धत्रयोदश्यां जन्म (२) मार्गासितदशम्यां व्रतं (३) वैशाखशुद्धदशम्यां केवलं (४) कार्तिकामा
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy