SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्र सुबोधि० ॥१॥ तानि (१) गणहराइथेरावलित्ति । गणधरादिस्थविरावली (२) चरित्तमिति । सामाचारी (३) तत्र है। प्रथमाधिकारे जिनचरितेषु आसन्नोपकारितया प्रथम श्रीवीरचरितं वर्णयंतः श्रीभद्रबाहुखामिनो है जघन्यमध्यमवाचनात्मकं प्रथमं सूत्रं रचयंति। तेणं कालेणं । तस्मिन्काले अवसर्पिणीचतुर्थारक तलक्षणे णंकारः सर्वत्र वाक्यालंकारार्थः तेणं समएणं विशिष्टः कालविभागः समयस्तस्मिन्समये | समणे भगवं महावीरे श्रमणस्तपोनिरतः ‘भगवंति' भगवान् अर्कयोनिवर्जितद्वादशभगशब्दार्थवान् ।। ॥ तेणं कालेणं तेणं समएणं समणे भगवं महावीरे पंच हत्थुत्तरे होत्था । .. | यदाहुः । “भगोर्क १ ज्ञान २ माहात्म्य ३ यशो ४ वैराग्य ५ मुक्तिषु ६ । रूप ७ वीर्य ८ प्रयत्ने ९ च्छा १० श्री ११ धमै १२ श्वर्य १३ योनिषु १४।१।” अत्र आयत्यौ अर्थों वर्जनीयौ । ननु अंत्योर्थस्तु । वर्ण्य एव परं अर्कः कथं वर्व्यः ? सत्यं उपमानतया अर्को भवति परं वत्प्रत्ययांतत्वेन अर्कवानित्यों है न लगतीति वर्जितः । महावीरत्ति कर्मवैरिपराभवसमर्थः श्रीवर्धमानखामीत्यर्थः । पंचहत्थुत्तरे । ॥११॥
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy