SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ राजानं च पादप्रहारेण रुधिरं वमंतं सिंहासनाद्भूमौ पातयामास । तदा स नागकेतुः कथं इमं संघप्रासादविध्वंसं जीवन् पश्यामीति बुझ्या प्रासादशिखरं आरुह्य शिलां पाणिना दधे । ततः स है व्यंतरोऽपि तत्तपःशक्तिं असहमानः शिलां संहृत्य नागकेतुं नतवान् तद्वचनेन भूपालं अपि निरुपद्रवं । कृतवान् । अन्यदा च स नागकेतुर्जिनेंद्रपूजां कुर्वन् पुष्पमध्यस्थितसर्पण दष्टोपि तथैवाव्यग्रो भावनारूढः केवलज्ञानं आसादितवान् । ततः शासनदेवतार्पितमुनिवेषश्चिरं विहरतिस्म । एवं नाग-15 18| केतुकथां श्रुत्वा अन्यैरपि अष्टमतपसि यतनीयम् । इति नागकेतुकथा ॥ है। अथात्र श्रीकल्पसूत्रे त्रीणि वाच्यानि यथा-"पुरिमचरिमाण कप्पो, मंगलं वद्धमाणतित्थंमि । इह परिकहिआ जिणगण-हराइथेरावली चरितं । व्याख्या-"पुरिमचरिमाणत्ति” ऋषभवीरजिनयोः कप्पत्ति अयं कल्पः आचारः यत् वृष्टिर्भवतु मा वा परं अवश्यं पर्युषणा कर्त्तव्या है उपलक्षणस्वात्कल्पसूत्रं वाचनीयं च 'मंगलमिति' एकं अयं आचारः अपरं च मंगलं मंगलकारणं भवति वर्धमानतीर्थे । कस्मादेवं ? इत्याह ।यस्मादिह परिकथितानि "जिणत्ति" जिनानां चरि SARALLELSSSSS MARATHAMALAM
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy