SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्र सुबोधि० क्षण: ॥१०॥ ॥१॥ साहाय्यार्थं आगतोऽस्मि । राजादिभिरुक्तं स्वामिन् ! जातमात्रेण अनेन अष्टमतपः कथं कृतम् ? प्रथमः धरणेंद्र उवाच राजन् ! अयं हि पूर्वभवे कश्चिद्वणिक्पुत्रो बाल्येऽपि मृतमातृक आसीत् स च अपरमात्रात्यंतं पीड्यमानो मित्राय स्खदुःखं कथयामास । सोऽपि त्वया पूर्वजन्मनि तपो न कृतं तेनैवं पराभवं लभसे इत्युपदिष्टवान् । ततोऽसौ यथाशक्तितपोनिरत आगामिन्यां पर्युषणायां अवश्यं । अष्टमं करिष्यामीति मनसि निश्चित्य तणकटीरे सुष्वाप । तदा च लब्धावसरया विमात्रा आसन्न-13 प्रदीपनकादग्निकणस्तत्र निक्षिप्तस्तेन च कुटीरके ज्वलिते सोऽपि मृतः अष्टमध्यानाच अयं श्रीकां-16 |तमहेभ्यनंदनो जातस्ततोऽनेन पूर्वभवचिंतितं अष्टमतपः सांप्रतं कृतम् ! तदसौ महापुरुषो लघुक-1 र्माऽस्मिन्भवे मुक्तिगामी यत्नात्पालनीयो भवतां अपि महते उपकाराय भविष्यतीति उक्त्वा नागराजः वहारं तत्कंठे निक्षिप्य खस्थानं जगाम । ततः खजनैः श्रीकांतस्य मृतकार्य विधाय तस्य नागकेतुरिति नाम कृतं क्रमाच्च स बाल्यादपि जितेंद्रियः परमश्रावको बभूव । एकदा च विजयसेन-12 राजेन कश्चित् अचौरोपि चौरकलंकेन हतो व्यंतरो जातः समग्रनगरविघाताय शिलां रचितवान् ॥१०॥
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy