________________
६ यथोक्तान् खमान् दृष्ट्वा पडिबुद्धा समाणीत्ति जागरिता सती हत्ति हृष्टा विस्मयं प्राप्ता तुटुत्ति संतोष है प्राप्ता चित्तमाणंदियत्ति चित्तेन आनंदिता पीइमणत्ति प्रीतिर्मनसि यस्याः सा तथा प्रीतियुक्तचित्ता है। परमसोमणसिआ परमं सौमनस्यं संतुष्टचित्तत्वं जातं यस्याः सा तथा हरिसवसत्ति हर्षवसेन
ओराले कल्लाणे सिवे धन्ने मंगल्ले सस्सिरीए चउद्दस महासुमिणे पासिताणं पडिबुद्धा समाणी हद्वतुदृचित्तमाणंदिया पीइमणा परमसोमण
सिआ हरिसवसविसप्पमाणहियया धाराहयकयंबपुप्फगंपिव समुस्ससि विसप्पमाणत्ति विस्तारवत् हिअयत्ति हृदयं यस्याः सा तथा । पुनः किंभूता ? धाराहयकयंबपुष्फ-12 गपिव धारया मेघजलधारया 'आहयंति' सिक्तं एवं विधं यत्कदंबतरुकुसुमं तद्धि मेघधारया फुल्लति || ततस्तद्वत् समुस्ससित्ति समुच्वसितानि उल्लसितानि रोमाणि कूपेषु पस्याः सा तया एवं विषा सती |