________________
___ ततश्च महासती तदाकर्ण्य तं दृष्ट्वा च धृताद्भुतधैर्या तं प्रत्युवाच“ महानुभाव ! कोऽयं ते-ऽभिलाषो नरकाध्वनः। सर्वं सावद्यमुत्सृज्य, पुनर्वांछन्न लजसे ? ॥१॥ अगंधनकुले जाता-स्तिर्यंचो ये भुजंगमाः । तेऽपि नो वातमिच्छंति, त्वं नीचः किं ततोऽप्यसि ? ॥२॥
उक्कोसिया समणोवासगाणं संपया होत्था ॥ १७८॥ अरहओ णं अरिटूणेमिस्स महासुवयापामोक्खाणं समणोवासियाणं तिण्णि सयसाहस्सीओ छत्तीसं च सहस्सा (३३६०००) उक्कोसिया समणोवासियाणं संपया
होत्था ॥ १७९॥ अरहओ णं अरिदृणेमिस्स चत्तारि सया (४००) चउइत्यादिवाक्यैः प्रतिबोधितः श्रीनेमिपार्श्वे तहुश्चीर्णमालोच्य तपस्तप्त्वा च मुक्तिं जगाम, राजीमत्यपि दीक्षामाराध्य शिवशय्यामारूढा चिरप्रार्थितं शाश्वतिकं श्रीनेमिसंयोगमवाप, यदाहुः
"छद्मस्था वत्सरं स्थित्वा, गेहे वर्षचतुःशतीम्। पंचवर्षशतीं राजी, ययौ केवलिनी शिवम् ॥१॥”१७४॥