________________
कल्पसूत्र
सप्तमः
सुबोधि०
क्षण:
॥२१९॥
॥
७॥
इसपुवीणं अजिणाणं जिणसंकासाणं सवक्खर-जाव संपया होत्था,पण्णरस सया (१५००) ओहिणाणीणं, पण्णरस सया (१५००) केवलणाणीणं, पण्णरस सया (१५००) वेउवियाणं, दस सया (१०००) विउलमईणं, अट्ठ सया (८००) वाईणं, सोलस सया (१६०० ) अणुत्तरोववाइयाणं, पण्णरस समणसया (१५००) सिद्धा, तीसं अज्जियासयाई (३०००) सि हाई॥१८०॥अरहओणं अरिदृणेमिस्स दुविहा अंतगडभूमी होत्था, तंजहा-जुगंतगडभूमी परियायंतगडभूमि य, जाव अट्ठमाओ पुरिसजुगाओ जुगंतगडभूमी, दुवास परियाए अंतमकासी॥१८॥तेणं कालेणं तेणं समएणंअरहाअरिडणेमी तिण्णिवाससयाइंकुमारवासमझेवसित्ता,चउप्पण्णं राइंदियाइं छउमत्थपरियायं पाउणित्ता, देसूणाई सत्त वाससयाइं केव
॥२१९॥