SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ सप्तमः क्षणः कल्पसूत्र-1 मती प्रभु नंतुं रैवतके व्रजंती मार्गे वृष्ट्या बाधिता एका गुहां प्राविशत् , तस्यां च गुहायां पूर्वप्रवि-IPI सुबोधिनष्टं रथनेमिमजानती सा क्लिन्नानि वस्त्राणि शोषयितुं परितश्चिक्षेप, ततश्च तां अपहसितत्रिदशतरु-11 ॥२१॥ णीरामणीयकां साक्षात्कामरमणीमिव रमणीयां तथा विवसनां निरीक्ष्य भ्रातुर्वैरादिव मदनेन मर्म-18 णसंपया होत्था ॥ १७६ ॥ अरहओणं अरिडणेमिस्स अज्जजक्खिणिपामोक्खाओ चत्तालीसं अज्जियासाहस्सीओ (४००००) उक्कोसिया अज्जियासंपया होत्था ॥ १७७ ॥ अरहओणं अरिट्ठणेमिस्स गंदपामोक्खाणं समणोवासगाणं एगा सयसाहस्सी अउणत्तरिं च सहस्सा (१६९०००) आणि हतः कुललज्जामुत्सृज्य धीरतामवधीर्य रथनेमिस्तां जगाद “ अयि सुंदरि ! किं देहः, शोष्यते ? तपसा त्वया । सर्वांगभोगसंयोग- योग्यः सौभाग्यसेवधिः ॥१॥ ॥२१८॥ आगच्छ स्वेच्छया भद्रे !, कुर्वहे सफलं जनुः। आवामुभावपि प्रांते, चरिष्यावस्तपोविधिम् ॥ २॥
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy