________________
सप्तमः
क्षणः
कल्पसूत्र-1 मती प्रभु नंतुं रैवतके व्रजंती मार्गे वृष्ट्या बाधिता एका गुहां प्राविशत् , तस्यां च गुहायां पूर्वप्रवि-IPI सुबोधिनष्टं रथनेमिमजानती सा क्लिन्नानि वस्त्राणि शोषयितुं परितश्चिक्षेप, ततश्च तां अपहसितत्रिदशतरु-11 ॥२१॥ णीरामणीयकां साक्षात्कामरमणीमिव रमणीयां तथा विवसनां निरीक्ष्य भ्रातुर्वैरादिव मदनेन मर्म-18
णसंपया होत्था ॥ १७६ ॥ अरहओणं अरिडणेमिस्स अज्जजक्खिणिपामोक्खाओ चत्तालीसं अज्जियासाहस्सीओ (४००००) उक्कोसिया अज्जियासंपया होत्था ॥ १७७ ॥ अरहओणं अरिट्ठणेमिस्स गंदपामोक्खाणं
समणोवासगाणं एगा सयसाहस्सी अउणत्तरिं च सहस्सा (१६९०००) आणि हतः कुललज्जामुत्सृज्य धीरतामवधीर्य रथनेमिस्तां जगाद
“ अयि सुंदरि ! किं देहः, शोष्यते ? तपसा त्वया । सर्वांगभोगसंयोग- योग्यः सौभाग्यसेवधिः ॥१॥ ॥२१८॥ आगच्छ स्वेच्छया भद्रे !, कुर्वहे सफलं जनुः। आवामुभावपि प्रांते, चरिष्यावस्तपोविधिम् ॥ २॥