________________
कल्पसूत्र- सामी अकारणे बंधू । ता विण्णवेसु वल्लह !, रक्खत्थं सवजीवाणं ॥२॥” हरिणोंऽपि पत्नीप्रेरितो 3 सप्तमः सुबोधि०
नेमिं ब्रूते, "णिज्झरणणीरपाणं, अरण्णतणभक्खणं च वणवासो।अम्हाण णिरवराहाण, जीवियं रक्ख क्षणः
रक्ख पहो ! ॥३॥" एवं सर्वेऽपि पशवः स्वामिनं विज्ञपयंति, तावत्स्वामी बभाषे, भोःपशुरक्षकाः !Lan ॥२१५॥
है मुंचत मुंचत इमान् पशून्, नाऽहं विवाहं करिष्ये ! पशुरक्षकाः श्रीनेमिवचसा पशून्मुंचंतिस्म, सा
रथिरपि रथं निवर्त्तयतिस्म, अत्र कविः-"हेतुरिंदोः कलंके यो, विरहे रामसीतयोः । नेमे राजीमतीत्यागे, कुरंगः सत्यमेव सः॥१॥” समुद्रविजयशिवादेवीप्रमुखजनास्तु शीघ्रमेव रथं स्खलयंतिस्म, |शिवा च सवाष्पं ब्रूते, "पत्थेमि जणणीवच्छल !, वच्छ! तुमं पढमपत्थणं किंपि।काऊण पाणिगहणं, ||
मह दंसे णिअवहूवयणं ॥१॥ नेमिराह, "मुंचाग्रहमिमं मात-मानुषीषु न मे मनः। मुक्तिस्त्रीसंग-18 है मोत्कंठ-मकुंठमवतिष्ठते ॥ २॥” यतः-"या रागिणि विरागिण्य-स्ताः स्त्रियः को निषेवते । अतोऽहं का कामये मुक्तिं, या विरागिणि रागिणी ॥ ३॥” इत्यादि।
राजीमती, हादैव ! किमुपस्थितमित्युक्त्वा मूच्छां प्राप्ता सखीभ्यां चंदनद्रवैराश्वासिता कथमपि
SARASHTRA