SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ सिणा एए अणग्धफला ॥ १ ॥” इति कृष्णत्वे गुणाः, “ कप्पूरे अंगारो १, कणीणिगा २ कज्जलं च णयणम्मि ३ । भुजे मरी य ४ चित्ते, रेहा ५ कसिणावि गुणहेऊ ॥ २ ॥” इतिकृष्णवस्त्वाश्रयणे गुणाः, " खारं लवणं १ दहणं, हिमं च २ अइगोरविग्गहो रोगी ३ । परवसगुणो अ चुण्णो, केवलगोरत्तणे अगुणा ४ ॥ ३ ॥” एवं परस्परं तासां जल्पे जायमाने श्रीनेमिः पशूनामार्त्तखरं श्रुत्वा साक्षेपं हेसारथे ! कोऽयं दारुणः स्वरः ? सारथिः प्राह, युष्माकं विवाहे भोजन कृते समुदायीकृतपशूनामयं स्वरः ! इत्युक्ते स्वामी चिंतयतिस्म, धिग्विवाहोत्सवं ! यत्रानुत्सवोऽमीषां जीवानाम् !! इतश्च, हल्ली सहीओ ! किं मे दाहिणं चक्खु परिप्फुरइ ? इति वदंतीं राजीमतीं प्रति सख्यौ प्रतिहतममंगलं ! इत्युक्त्वा थुथुक्कारं कुरुतः ! ! नेमिस्तु हेसारथे ! रथमितो निवर्तय, अत्रांतरे नेमिं पश्यन्नेको हरिणः स्वग्रीवया हरिणीग्रीवां पिधाय स्थितः, अत्र कविघटना - "स्वामिनं निरीक्ष्य हरिणो ब्रूते, " मापहरसु मापहरसु, एयं मह हिययहारिणि हरिणि । सामी ! अम्हं मरणावि, दुस्सहो पिय| तमाविरहो ! ॥ १ ॥ हरिणी नेमिमुखं निभाल्य हरिणं प्रति ब्रूते । “ एसो पसण्णवयणो, तिहुअण
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy