SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्र.1 तस्य विधातुः करयो-रात्मानं न्युछनं करोमि मुदा।येनैष वरो विहितः, सौभाग्यप्रभृतिगुणराशिः! ॥२॥"|| सप्तमः मुबोधि मृगलोचना राजीमत्यभिप्रायं परिज्ञाय सप्रीतिहासं हेसखि चंद्रानने ! समग्रगुणसंपूर्णेऽपि अस्मिन्वरे| एक दूषणं अस्त्येव, परं वरार्थिन्यां राजीमत्यां शृण्वत्यां वक्तुं न शक्यते ! चंद्राननाऽपि हेसखिमृग-1 ॥२१४॥ लोचने ! मयाऽपि तद् ज्ञातं, परं सांप्रतं मौनमेवाचरणीयं, राजीमत्यपि त्रपया मध्यस्थतां दर्शयंती | हेसख्यौ ! यस्याः कस्या अपि भुवनाद्भुतभाग्यधन्यायाः कन्याया अयं वरो भवतु ! परं सर्वगुणसुंदरेऽस्मिन् वरे दूषणं दुग्धमध्यात्पूतरकर्षणप्रायं ! असंभाव्यमेव, तदनु ताभ्यां सविनोदं कथितं, भोराजीमति ! वरःप्रथमं गौरो विलोक्यते, अपरे गुणास्तु परिचये सति ज्ञायंते, तद् गौरत्वं तु क-14 जलानुकारमेव दृश्यते !! राजीमती सेयं सख्यौ प्रत्याह, अद्य यावत् युवां चतुरे इति मम भ्रमोऽ भवत् ! सांप्रतं तु स भग्नः, यत् सकलगुणकारणं श्यामत्वं भूषणमपि दूषणतया प्ररूपित, शृणुतं । हुतावत्सावधानीभूय भवत्यौ श्यामत्वे श्यामवस्त्वाश्रयणे च गुणान् , केवलगौरत्वे दोषांश्च, तथाहि-18|॥२१४।। "भू १ चित्तवल्लि २ अगुरु ३, कच्छूरी ४घण ५कणीणिगा ६ केसा७ । कसवदृ ८मसी ९ रयणी १०, क SAUSASAASAASTAS
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy