SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ लब्धसंज्ञा सबाष्पं गाढखरेण प्राह-"हाजायवकुलदिणयर !, हाणिरुवमणाण ! हाजगस्सरण!। हाकरुणायर सामी !, मं मुत्तूणं कहं चलिओ ? ॥४॥ हाहिययधिटुणिट्ठर !, अज्जवि णिल्लज्ज ! जीवियं वहसि ? । अण्णत्थ बद्धराओ, जइ णाहो अत्तणो जाओ ! ॥५॥” पुनर्निश्वस्य सोपालंभं जगाद-"जह सयलसिद्धभुत्ताइ, मुत्तिगणियाइ धुत्त ! रत्तोसि । ता एवं परिणयणा-रंभेण विडंबिया किमहं ? ॥६॥" सख्यौ सरोषं-"लोअपसिद्धी वत्तडी, सहिए ! इक्क सुपिणज । सरलं विरलं सामलं, चुकिय विही करिज ! ॥७॥ पिम्मरहियंमि पियसहि !, एयंमि वि किं करेसि ? पियभावं । पिम्मपरं किंपि वरं, अण्णयरं ते करिस्सामो॥८॥" राजीमती कर्णो पिधाय ही ! अश्राव्यं किं श्रावयथः ? "जइ कहवि । पच्छिमाए, उदयं पावेइ दिणयरो तहवि । मुत्तूण णेमिणाहं, करेमि णाहं वरं अण्णं ॥९॥” पुनरपि । नेमिनं प्रति "व्रतेच्छरिच्छाधिकमेवदत्से, त्वं याचकेभ्यो गृहमागतेभ्यः॥मयार्थयंत्या जगतामधीश!, हस्तोऽपि हस्तोपरि नैव लब्धः! ॥ १०॥” अथ विरक्ता राजीमती प्राह । “जइविहु एअस्स करो, म-18 & ज्झकरे णो अ आसि परिणयणे । तहवि सिरे मह सुच्चिय, दिक्खासमये करो होही ॥ ११॥"
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy