SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ KARAMASASAK*30*30* प्यतीति श्रुत्वा निश्चितोऽपि निश्चयार्थ नेमिना सह जलक्रीडां कर्तुं अंतःपुरीपरिवृतः सरोऽन्तरे प्रविष्टः, तत्र च-. प्रणयतः परिगृह्य करे जिनं, हरिरवेशयदाशु सरोऽन्तरे ॥ तदनु शीघ्रमसिंचत नेमिनं, कनक,गजलैघुसृणाविलैः ॥१॥ | तथा रुक्मिणीप्रमुखगोपिका अपि ज्ञापितवान् , यदयं नेमिर्निश्शंकं क्रीडया पाणिग्रहाभिमुखी कार्यः ! ततश्च ता अपि| "काश्चित्केसरसारनीरनिकरैराच्छोटयंति प्रभुं, काश्चिदंधुरपुष्पकंदुकभरैर्निनंति वक्षःस्थले ॥ काश्चित्तीक्ष्णकटाक्षलक्षविशिखैर्विद्ध्यंति नर्मोक्तिभिः, काश्चित्कामकलाविलासकुशला विस्मापयांचक्रिरे १॥” ततश्च"तावत्यः प्रमदाः सुगंधिपयसा स्वर्णादिश्रृंगी शं, भृत्वा तजलनिझरैः पृथुतरैः कर्तुं प्रभुं व्याकुलम् ।
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy