________________
KARAMASASAK*30*30*
प्यतीति श्रुत्वा निश्चितोऽपि निश्चयार्थ नेमिना सह जलक्रीडां कर्तुं अंतःपुरीपरिवृतः सरोऽन्तरे प्रविष्टः, तत्र च-.
प्रणयतः परिगृह्य करे जिनं, हरिरवेशयदाशु सरोऽन्तरे ॥
तदनु शीघ्रमसिंचत नेमिनं, कनक,गजलैघुसृणाविलैः ॥१॥ | तथा रुक्मिणीप्रमुखगोपिका अपि ज्ञापितवान् , यदयं नेमिर्निश्शंकं क्रीडया पाणिग्रहाभिमुखी कार्यः ! ततश्च ता अपि| "काश्चित्केसरसारनीरनिकरैराच्छोटयंति प्रभुं, काश्चिदंधुरपुष्पकंदुकभरैर्निनंति वक्षःस्थले ॥ काश्चित्तीक्ष्णकटाक्षलक्षविशिखैर्विद्ध्यंति नर्मोक्तिभिः, काश्चित्कामकलाविलासकुशला विस्मापयांचक्रिरे
१॥” ततश्च"तावत्यः प्रमदाः सुगंधिपयसा स्वर्णादिश्रृंगी शं, भृत्वा तजलनिझरैः पृथुतरैः कर्तुं प्रभुं व्याकुलम् ।