________________
कल्पमूत्र
सप्तमः
सुबोधि०
क्षण:
॥२१०॥
॥
७॥
SARKESARKARRACK
समुद्रविजयाभिलापेन समुद्रविजयनाम्ना ज्ञातव्यं जावतं होऊणं कुमारे अरिटणेमीणामेणं इतियावत् | तस्मात् भवतु कुमारः अरिष्टनेमिर्नाम्ना कृत्वा । यस्मात् भगवति गर्भस्थे माता रिष्टरत्नमयं नेमि च-16 क्रधारां स्वप्नेऽद्राक्षीत् , ततोरिष्टनेमिः, अकारस्य अमंगलपरिहारार्थत्वाच्च अरिष्टनेमिरिति, रिष्टशब्दो है।
अरिडणेमी जे से वासाणं पढमे मासे, दुच्चे पक्खे, सावणसुद्धे, तस्सणं सावणसुद्धस्स पंचमी पक्खे णं, णवण्हं मासाणं बहुपडिपुण्णाणं जाव चित्ताहिं णक्खत्ते णं जोगमुवागएणं आरोग्गा आरोग्गं दारयं पयाया, जम्मणं
समुद्दविजयाभिलावेणं णेअवं, जाव तं होऊ णं कुमारे अरिडणेमी णामेणं हि अमंगलवाचीति, कुमारेत्ति कुमारस्तु अपरिणीतत्वात्, अपरिणयनं तु एवम्
एकदा यौवनाभिमुखं नेमिं निरीक्ष्य शिवादेवी समवदत् , वत्सानुमन्यख पाणिग्रहणं, पूरय चा-12॥२१०॥ ऽस्मन्मनोरथं, स्वामी तु योग्यां कन्यां प्राप्य परिणेष्यामीति प्रत्युत्तरं ददौ, ततः पुनरेकदा कौतुक-18