SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ कल्पमूत्र सप्तमः सुबोधि० क्षण: ॥२१०॥ ॥ ७॥ SARKESARKARRACK समुद्रविजयाभिलापेन समुद्रविजयनाम्ना ज्ञातव्यं जावतं होऊणं कुमारे अरिटणेमीणामेणं इतियावत् | तस्मात् भवतु कुमारः अरिष्टनेमिर्नाम्ना कृत्वा । यस्मात् भगवति गर्भस्थे माता रिष्टरत्नमयं नेमि च-16 क्रधारां स्वप्नेऽद्राक्षीत् , ततोरिष्टनेमिः, अकारस्य अमंगलपरिहारार्थत्वाच्च अरिष्टनेमिरिति, रिष्टशब्दो है। अरिडणेमी जे से वासाणं पढमे मासे, दुच्चे पक्खे, सावणसुद्धे, तस्सणं सावणसुद्धस्स पंचमी पक्खे णं, णवण्हं मासाणं बहुपडिपुण्णाणं जाव चित्ताहिं णक्खत्ते णं जोगमुवागएणं आरोग्गा आरोग्गं दारयं पयाया, जम्मणं समुद्दविजयाभिलावेणं णेअवं, जाव तं होऊ णं कुमारे अरिडणेमी णामेणं हि अमंगलवाचीति, कुमारेत्ति कुमारस्तु अपरिणीतत्वात्, अपरिणयनं तु एवम् एकदा यौवनाभिमुखं नेमिं निरीक्ष्य शिवादेवी समवदत् , वत्सानुमन्यख पाणिग्रहणं, पूरय चा-12॥२१०॥ ऽस्मन्मनोरथं, स्वामी तु योग्यां कन्यां प्राप्य परिणेष्यामीति प्रत्युत्तरं ददौ, ततः पुनरेकदा कौतुक-18
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy