________________
| तेणंकालेणं इत्यादितः दविणसंहरणाइअंइत्थभाणियवं इतिपर्यंतं, तत्र दविणसंहरणाइत्ति पितुर्वेश्मनि
घु ॥ १७० ॥ तेणं कालेणं तेणं समएणं अरहा अरिट्ठणेमी जे से वासाणं चत्थे मासे, सत्तमे पक्खे, कत्तियबहुले, तस्स णं कत्तियबहुलस्स बारसी पक्खे णं, अपराजियाओ महाविमाणाओ बत्तीसं सागरोवमठिइयाओ अनंतरं चयं चइत्ता, इहेव जंबुद्दीवे दीवे भारहे वासे सोरियपुरे णयरे, समुद्दविजयस्स रण्णो, भारियाए सिवाए देवीए, पुल्वरत्तावरत्तकालसमयंसि जाव चित्ताहिं गन्भत्ताए वक्ते, सवं तहेव सुविणदंसणदविणसंहरणाइअं इत्थ भाणियां ॥ १७१ ॥ तेणं कालेणं तेणं समएणं अरहा निक्षेपादि ॥ १७९ ॥ तेणंकालेणं इत्यादितः परिभाइत्ता इतिपर्यंतं, तत्र जम्मणंति जन्मप्रभृति सर्वं