________________
सप्तमः
कल्पसूत्र. सुबोधि०
SARASE
क्षण:
॥२०८॥
इत्यादितः सव्वदुक्खप्पहीणे इतियावत् , तस्मिन् काले तस्मिन् समये पार्श्वः अर्हन् पुरुषादानीयः त्रिंशत् है। वर्षाणि गृहस्थावस्थायां उपित्वा स्थित्वा त्र्यशीतिं अहो रात्रान् छद्मस्थपर्यायं पालयित्वा किंचिदूनानि ।
पडिपुण्णाइं सत्तरि वासाइं सामण्णपरिआयं पाउणित्ता, एक्कं वाससयं सबाउअं पालइत्ता, खीणे वेयणिज्जाउयणामगोत्ते, इमीसे ओसप्पिणीए दूसमसुसमाए बहुविइकंताए जे से वासाणं पढमे मासे, दुच्चे पक्खे, सावणसुद्धे, तस्स णं सावणसुद्धस्स अट्ठमी पक्खे णं, उप्पि संमेयसेलसिहरंसि
अप्पचउत्तीसइमे मासिएणं भत्तेणं अपाणएणं विसाहाहिं णक्खत्ते णं जोसप्ततिः (७०) वर्षाणि केवलिपर्यायं पालयित्वा प्रतिपूर्णानि सप्ततिःवर्षाणि चारित्रपर्यायं पालयित्वा एक वर्षशतं सर्वायुः पालयित्वा क्षीणेषु सत्सु वेदनीयायुर्नामगोत्रेषु कर्मसु अस्यामेवावसर्पिण्यां दुषम