SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ सुषमनामके चतुर्थेऽरके बहु व्यतिक्रान्ते सति योऽसौ वर्षाकालस्य प्रथमो मासः, द्वितीयः पक्षः, श्रावणशुद्धः, तस्य श्रावणशुद्धस्याष्टमी दिवसे उपरि 'सम्मेत' नामशैलशिखरस्य आत्मना चतुस्त्रिंश-11 त्तमः मासिकेन भक्तेन अपानकेन विशाखानक्षत्रे चंद्रयोगमुपागते सति पुवण्हकालसमयंसि पूर्वा-II कालसमये, तत्र प्रभोर्मोक्षगमने पूर्वाह्न एव कालः " पुत्वरत्तावरत्तकालसमयंसित्ति” क्वचित्पाठस्तु | गमुवागए णं पुवण्हकालसमयंसि वग्घारियपाणी कालगए विइक्कंते जाव सबदुक्खप्पहीणे ॥१६८॥पासस्सणं अरहओ पुरिसादाणीयस्स जाव लेखकदोषान्मतांतरभेदाद्वा वग्धारिअपाणी प्रलंबितौ पाणी हस्तौ येनस तथा, कायोत्सर्गे स्थितत्वात्। प्रलंबितभुजद्वयः भगवान् कालगतः, यावत् सर्वदुःखप्रक्षीणः ॥ १६८ ॥ पासस्स इत्यादितः काले ६ गच्छइ इतियावत् पार्श्वस्यार्हतः पुरुषादानीयस्य यावत् सर्वदुःखप्रक्षीणस्य द्वादश वर्षशतानि व्यति-18 क्रान्तानि त्रयोदशमस्य वर्षशतस्य अयं त्रिंशत्तमः संवत्सरः कालो गच्छति, तत्र श्रीपार्श्वनिर्वाणात् |
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy