________________
॥ १६९ ॥ १६२ ॥ १६३ ॥ १६४ ॥ १६५ ॥ १६६ ॥ इदं सूत्रषट्कं व्याख्यातप्रायम् ॥ पासस्सणं इत्यादितः अंतमकासी इतिपर्यंतं, तत्र युगांतकृद्भूमिः श्रीपार्श्वनाथादारभ्य चतुर्थं पुरुषं यावत्सिद्धिमार्गों (१२००) अणुत्तरोववाइयाणं ॥ १६६ ॥ पासस्स णं अरहओ पुरिसादा
यस दुविहा अंतगभूमी हुत्था, तंजहा-जुगंतगडभूमी य, परिआयंतगडभूमी अ, जाव चउत्थाओ पुरिसजुगाओ जुगंतगडभूमी, तिवासपरियाए अंतमकासी ॥ १६७ ॥ तेणं कालेणं तेणंसमणं पासे अरहा पुरिसादाणीए तीसं वासाईं अगारवासमझे वसित्ता, तेसीइं राइंदियाई छउ - मत्थपरियागं पाउणित्ता, देसूणाई सत्तरि वासाईं केवलिपरिआयं पाउणित्ता, वहमानः स्थितः, पर्यायांतकृद्भूमौ तु केवलोत्पत्तेस्त्रिषु वर्षेषु गतेषु सिद्धिगमनारंभः ॥१६७॥ तेणंकालेणं