________________
KURAS
___ अन्ये वदंति, "नवशतअशीतिवर्षे, वीरात्सेनाङ्गजार्थमानंदे । संघसमक्षं समहं, प्रारब्धं वाचितुं । विज्ञैः ॥१॥ इत्याद्यंतर्वाच्यवचनात् श्रीवीरनिर्वाणात् अशीत्यधिकनवशतवर्षातिक्रमे कल्पस्य सभास-1 । मक्षं वाचना जाता तां ज्ञापयितुं इदं सूत्रं न्यस्तमिति, तत्त्वं पुनः केवलिनो विदंतीति। वायणंतरे पुण इत्यादि-वाचनांतरे पुनरयं त्रिनवतितमः (९३) संवत्सरः कालो गच्छतीति दृश्यते, अत्र केचिद्वदंति,
वाससयाइं विइक्कंताई दसमस्स य वाससयस्स अयं असी
इमे संवच्छरे काले गच्छइ, वायणंतरे पुण, अयं तेणउए वाचनांतरे कोऽर्थः ? प्रत्यंतरे 'तेणउए' इति दृश्यते, यत्कल्पस्यपुस्तके लिखनं पर्षदि वाचनं वा अशी-1 त्यधिकनववर्षशतातिक्रमे इति क्वचित्पुस्तके लिखितं, तत्पुस्तकांतरे त्रिनवतिवर्षाधिकनववर्षशतातिक्रमे (९९३) इति दृश्यते इतिभावः । (१) ध्रुवसेननृपस्य पुत्रमरणार्त्तस्य शोकापहारार्थम् ।।
AAC