SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ KURAS ___ अन्ये वदंति, "नवशतअशीतिवर्षे, वीरात्सेनाङ्गजार्थमानंदे । संघसमक्षं समहं, प्रारब्धं वाचितुं । विज्ञैः ॥१॥ इत्याद्यंतर्वाच्यवचनात् श्रीवीरनिर्वाणात् अशीत्यधिकनवशतवर्षातिक्रमे कल्पस्य सभास-1 । मक्षं वाचना जाता तां ज्ञापयितुं इदं सूत्रं न्यस्तमिति, तत्त्वं पुनः केवलिनो विदंतीति। वायणंतरे पुण इत्यादि-वाचनांतरे पुनरयं त्रिनवतितमः (९३) संवत्सरः कालो गच्छतीति दृश्यते, अत्र केचिद्वदंति, वाससयाइं विइक्कंताई दसमस्स य वाससयस्स अयं असी इमे संवच्छरे काले गच्छइ, वायणंतरे पुण, अयं तेणउए वाचनांतरे कोऽर्थः ? प्रत्यंतरे 'तेणउए' इति दृश्यते, यत्कल्पस्यपुस्तके लिखनं पर्षदि वाचनं वा अशी-1 त्यधिकनववर्षशतातिक्रमे इति क्वचित्पुस्तके लिखितं, तत्पुस्तकांतरे त्रिनवतिवर्षाधिकनववर्षशतातिक्रमे (९९३) इति दृश्यते इतिभावः । (१) ध्रुवसेननृपस्य पुत्रमरणार्त्तस्य शोकापहारार्थम् ।। AAC
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy