________________
STUS
कल्पसूत्र- सर्वदुःखानि प्रक्षीणानि यस्य स तथा ॥ १४७ ॥ अथ भगवतो निर्वाणकालस्य पुस्तकलिखनादिका- षष्ठः सुबोधिलस्य चान्तरमाह । समणस्स इत्यादितः इति दीसइ इतिपर्यंतं, तत्र भगवतो निर्वृतस्य नव वर्ष-13
शतानि व्यतिक्रांतानि दशमस्य च वर्षशतस्याऽयं अशीतितमः संवत्सरः कालो गच्छति, यद्यपि एतस्य सूत्रस्य व्यक्त्या भावार्थो न ज्ञायते तथापि यथा पूर्वटीकाकारैर्व्याख्यातं तथा व्याख्यायते, तथा-18
जाइजरामरणबंधणे, सिद्धे, बुद्धे, मुत्ते, अंतगडे, परिणिबुडे, सव्वदुक्खप्पहीणे
॥ १४७ ॥ समणस्स भगवओ महावीरस्स जाव सबदुक्खप्पहीणस्स णवहि-अत्र केचिद्वदंति यत्कल्पसूत्रस्य पुस्तकलिखनकालज्ञापनाय इदं सूत्रं, श्रीदेवर्द्धिगणिक्षमाश्रम-18
गैलिखितं, तथा चायमों यथा-श्रीवीरनिर्वाणात् (९८०) अशीत्यधिकनववर्षशतातिक्रमे पुस्तकारूढः है सिद्धांतो जातस्तदा कल्पोऽपि पुस्तकारूढो जात इति, तथोक्तं “वल्लहीपुरंमि णयरे, देवढिप्पमुहस
यलसंघेहिं । पुत्थे आगम लिहिओ, नवसयअसीयाओ (९८०) वीराओ ॥१॥"
॥२०॥