SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ STUS कल्पसूत्र- सर्वदुःखानि प्रक्षीणानि यस्य स तथा ॥ १४७ ॥ अथ भगवतो निर्वाणकालस्य पुस्तकलिखनादिका- षष्ठः सुबोधिलस्य चान्तरमाह । समणस्स इत्यादितः इति दीसइ इतिपर्यंतं, तत्र भगवतो निर्वृतस्य नव वर्ष-13 शतानि व्यतिक्रांतानि दशमस्य च वर्षशतस्याऽयं अशीतितमः संवत्सरः कालो गच्छति, यद्यपि एतस्य सूत्रस्य व्यक्त्या भावार्थो न ज्ञायते तथापि यथा पूर्वटीकाकारैर्व्याख्यातं तथा व्याख्यायते, तथा-18 जाइजरामरणबंधणे, सिद्धे, बुद्धे, मुत्ते, अंतगडे, परिणिबुडे, सव्वदुक्खप्पहीणे ॥ १४७ ॥ समणस्स भगवओ महावीरस्स जाव सबदुक्खप्पहीणस्स णवहि-अत्र केचिद्वदंति यत्कल्पसूत्रस्य पुस्तकलिखनकालज्ञापनाय इदं सूत्रं, श्रीदेवर्द्धिगणिक्षमाश्रम-18 गैलिखितं, तथा चायमों यथा-श्रीवीरनिर्वाणात् (९८०) अशीत्यधिकनववर्षशतातिक्रमे पुस्तकारूढः है सिद्धांतो जातस्तदा कल्पोऽपि पुस्तकारूढो जात इति, तथोक्तं “वल्लहीपुरंमि णयरे, देवढिप्पमुहस यलसंघेहिं । पुत्थे आगम लिहिओ, नवसयअसीयाओ (९८०) वीराओ ॥१॥" ॥२०॥
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy