________________
| इत्यादि - षष्ठेन भक्तेन जलरहितेन खातिनक्षत्रेण सह चंद्रयोग उपागते सति पच्चूसकालसमयंसि प्रत्यूषकाललक्षणो यः समयोऽवसरस्तत्र प्रत्यूषकालसमये चतुर्घटिकावशेषायां रात्रावित्यर्थः संपलियंकणिसपणे संपल्यंकासनेन निषण्णः पद्मासननिविष्टः, पंचपंचाशत् अध्ययनानि कल्याणं पुण्यं तस्य फलविपाको येषु तानि कल्याणफलविपाकानि, पंचपंचाशत् अध्ययनानि पापफलविपाकानि, षट्त्रिंशत् सकालसमयंसि संपलियंकणिसण्णे, पणपण्णं अज्झयणाई कल्लाणफलविवागाईं, पणपण्णं अज्झयणाई पावफलविवागाई, छत्तीसं च अपुटुवागरणाई वागरित्ता, पहा
णाम अज्झणं विभावेमाणे विभावेमाणे कालगए, विइक्कंते, समुजाए, छिण्णअपृष्टव्याकरणानि अपृष्टान्युत्तराणि व्याकृत्य पहाणं प्रधानं नाम एकं मरुदेवाध्ययनं विभावयन् भगवान्निर्वृतः “विइकंते" इत्यादिपदानामयमर्थः, संसाराद् व्यतिक्रान्तः, सम्यगूर्द्धं यातः, छिन्नानि जातिजरामरणबंधनानि यस्य स तथा सिद्धः, बुद्ध:, मुक्तः, कर्मणामन्तकृत्, सर्वसन्तापरहितः,