________________
कल्पमूत्र
॥१९८॥
सिभदाणं आगमिष्यद्भद्राणां, आगामिभवे सेत्स्यमानत्वात् , उत्कृष्टा एतावती अनुत्तरोपपातिनां संपदा मुबोधिन अभवत् ॥ १४५ ॥ समणस्सणं इत्यादितः अंतमकासी इति पर्यंतं, तत्र भगवतो द्विविधा अंतकृद्भूमिः,
अंतकृतो मोक्षगामिनस्तेषां भूमिः कालोऽन्तकृद्भूमिः अभवत् , तदेव द्विविधत्वं दर्शयति, जुगंतगड-12 भूमी परियायंतगडभूमी य युगांतकृद्धमिः पर्यायांतकृद्धमिश्च, तत्र युगानि कालमानविशेषास्तानि च
सिभदाणं उक्कोसिआ अणुत्तरोववाइयाणं संपया हुत्था ॥ १४५॥ समणस्स णं भगवओ महावीरस्स दुविहा अंतगडभूमी हुत्था, तंजहा-जुगंतग
डभूमी परियायंतगडभूमी य, जाव तच्चाओ पुरिसजुगाओ जुगंतगडभूमी क्रमवर्तीनि, तत्साधर्म्यात् ये क्रमवर्त्तिनो गुरुशिष्यप्रशिष्यादिरूपाः पुरुषास्तेऽपि युगानि तैः प्रमिता
॥१९८॥ अंतकृद्भूमिर्या सा युगांतकृद्भूमिः ‘परियायंतगडभूमित्ति' पर्यायः प्रभोः केवलित्वकालस्तं आश्रित्य । अंतकृद्भूमिः पर्यायांतकृद्भूमिः, तत्राऽऽद्यां निर्दिशति, जाव तच्चाओ पुरिसजुगाओ जुगंतगडभूमी इह